Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा



 

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं



।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।



ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ





राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा check here



कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page