A Review Of bhairav kavach

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥



पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

इति ते click here कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥





ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

Report this wiki page